This is a reply within a larger thread: view the whole thread

Re: what is the equivalent writing of sanskrit name SYON in devnagari
in reply to a message by spand
My fault in that description: I was not clear. The word is definitely स्योन in the standard pronounciation. The -a could be silent in Hindi today, but definitely not in Sanskrit. It is a common adjective, so I do not know which Sanskrit document you want. Here are some examples from the Rgveda whose electronic text is easy to find.स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी। यच्छा॑ न॒ः शर्म॑ स॒प्रथ॑ः॥ १.०२२.१५
र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव॑न्तं यच्छता॒स्मासु॑ देवीः।
स्यो॒नादा व॑ः प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम॥ ४.०५१.१०
यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णव॑ः स्यो॒नम्।
अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति॥ ५.००४.११
आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम्। स्यो॒न आ गृ॒हप॑तिम्॥ ६.०१६.४२
त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यम्।
त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्राञ्ज॑सेव॒ याना॑न्॥ १०.०७३.०७
सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम्।
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व॥ १०.०८५.२०
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्य॑ः सु॒मना॑ः सु॒वर्चा॑ः।
वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे॥ १०.०८५.४४
vote up1vote down

No replies